Śrīkoṣa
Chapter 20

Verse 20.125

एतत् कल्प्यं मुनिश्रेष्ठ आह्वानं च वदाम्यहम् ।
स्वर्णाद्यन्यतमं पात्रं कुडुबद्वयपूरितम् ॥ २०।१२५ ॥