Śrīkoṣa
Chapter 20

Verse 20.126

इत्थं हि लक्षणं प्रोक्तं सर्वपात्राणि नारद ।
आवाहनादि पात्रं तत् पञ्चषट्सप्त एव वा ॥ २०।१२६ ॥