Śrīkoṣa
Chapter 20

Verse 20.134

अवतीर्णं महाबेरादागच्छान्तेन मूर्ध्नि च ।
प्रोक्ष्य चैवासनं दद्यात् केवलेन जगद्गुरोः ॥ २०।१३४ ॥