Śrīkoṣa
Chapter 20

Verse 20.137

परिवारक्रमं वक्ष्ये यथातत्त्वेन (यथातथ्येन?) नारद ।
आवाहनांशतोयेन कल्पेयत्तु यथाक्रमम् ॥ २०।१३७ ॥