Śrīkoṣa
Chapter 20

Verse 20.144

पूर्वे शङ्ख नियुञ्जीत श्वेतवर्णं स(च?)नादयुक् ।
कालाग्निसदृशाकारं दक्षिणे चक्रमुत्तमम् ॥ २०।१४४ ॥