Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 20
Verse 20.144
Previous
Next
Original
पूर्वे शङ्ख नियुञ्जीत श्वेतवर्णं स(च?)नादयुक् ।
कालाग्निसदृशाकारं दक्षिणे चक्रमुत्तमम् ॥ २०।१४४ ॥
Previous Verse
Next Verse