Śrīkoṣa
Chapter 20

Verse 20.146

मुसलं कृष्णवर्णं तु आग्नेय्यां दिशि विन्यसेत् ।
नैरृतायां न्यसेत्तत्र खङ्गमाकाशसन्निभम् ॥ २०।१४६ ॥