Śrīkoṣa
Chapter 20

Verse 20.149

शङ्खचक्रगदापाणिं त्रिणेत्रं रक्तलोचनम् ।
एवं रूपं तु सञ्चिन्त्य प्रचण्डं तु ततः शृणु ॥ २०।१४९ ॥