Śrīkoṣa
Chapter 20

Verse 20.151

पुरतो वैनतेयं च सुवर्णाभं कृताञ्जलिम् ।
करण्डमकुटं नीलवाससं प्रियदर्शनम् ॥ २०।१५१ ॥