Śrīkoṣa
Chapter 20

Verse 20.156

शङ्खाभं सौम्यरूपं तु सर्वाभरणभूषितम् ।
उपवीतयुतं श्वेतं शङ्खधृङ्मकुटान्वितम् ॥ २०।१५६ ॥