Śrīkoṣa
Chapter 20

Verse 20.158

श्यामवर्णा तु भूमिः स्यात् रक्तवर्णां हरिप्रियाम् ।
दुर्गां च कोमलश्यामां श्वेतरूपं विनायकम् ॥ २०।१५८ ॥