Śrīkoṣa
Chapter 20

Verse 20.161

नार्चयेदुपसन्ध्यायां चण्डादीन् द्वारपालकान् ।
अज्ञानादर्चयेन्मोहात् स्थाननाशो भविष्यति ॥ २०।१६१ ॥