Śrīkoṣa
Chapter 20

Verse 20.168

तेषां नाम क्रमाद्गुह्यं शृणुष्वावहितो ऽधुना ।
वागीश्वरीक्रियाकीर्तिः लक्ष्मीसृष्टिस्तथैव च ॥ २०।१६८ ॥