Śrīkoṣa
Chapter 20

Verse 20.169

विद्याकान्तिश्च सप्तैताः कथिता विष्णुमातरः ।
उत्तरे पश्चिमे चैव हयास्यः श्रीधरस्तथा ॥ २०।१६९ ॥