Śrīkoṣa
Chapter 20

Verse 20.170

वीरभद्रगणेशौ वा मातॄणां द्वारपालकौ ।
साधकेच्छानुरूपेण कल्पयेद्विष्णुमातरः ॥ २०।१७० ॥