Śrīkoṣa
Chapter 20

Verse 20.171

मातरश्च सुवर्णाभाः श्रीधरः श्याम एव च ।
हयशीर्षःसुवर्णाभो वर्णा एताः (-ते?) प्रकीर्तिताः ॥ २०।१७१ ॥