Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 20
Verse 20.180
Previous
Next
Original
वामपार्श्वे न्यसेच्चक्रमग्निरूपं चतुर्भुजम् ।
त्रिणेत्रं भीमसङ्काशं शङ्खचक्रगदाधरम् ॥ २०।१८० ॥
Previous Verse
Next Verse