Śrīkoṣa
Chapter 3

Verse 3.31

परितो बलिदानं तु भूतक्रूरबलिं क्षिपेत् ।
पायसान्नं गुडोपेतं सघण्टास्वरसूक्ष्मयुक् ॥ ३।३१ ॥