Śrīkoṣa
Chapter 20

Verse 20.185

धर्मराजं ततो ध्यायेत् सर्वलक्षणलक्षितम् ।
कालमेघनिभाकारं द्विभुजं दण्ण्डपाणिनम् ॥ २०।१८५ ॥