Śrīkoṣa
Chapter 20

Verse 20.189

श्यामलं पाशहस्तं च जलेशं पङ्कजासनम् ।
धूम्रवर्णनिभाकारं ध्वजयुक्तं महाभुजम् ॥ २०।१८९ ॥