Śrīkoṣa
Chapter 20

Verse 20.190

द्विपादं च द्विहस्तं च सर्वेषां प्राणसञ्ज्ञितम् ।
इत्थं ते मुनिशार्दूल लक्षणं परिपठ्यते ॥ २०।१९० ॥