Śrīkoṣa
Chapter 20

Verse 20.192

द्विपादं च द्विहस्तं च दण्डपाणिं धनेश्वरम् ।
श्वेताद्रिशिखराकारं द्विपादं च चतुर्भुजम् ॥ २०।१९२ ॥