Śrīkoṣa
Chapter 20

Verse 20.198

एवं शशिं रविं ध्यात्वा तृतीयद्वारपार्श्वयोः ।
कुमुदादीनि सर्वाणि न्यसेत् पूर्वादिषु क्रमात् ॥ २०।१९८ ॥