Śrīkoṣa
Chapter 3

Verse 3.33

द्रोणतण्डुलमध्ये तु पद्मष्टदलं लिखेत् ।
तन्मध्ये शाययेदस्त्रमन्त्रेणाष्टाक्षरेण वा ॥ ३।३३ ॥