Śrīkoṣa
Chapter 20

Verse 20.206

एवमभ्यर्च्य भूतेशान् पश्चात् पूजां समाचरेत् ।
क्षालयेत् सर्वपात्राणि पूर्वोक्तेन विधानतः ॥ २०।२०६ ॥