Śrīkoṣa
Chapter 20

Verse 20.208

देवदेवं समभ्यर्च्य स याति परमां गतिम् ।
उपचारक्रमं वक्ष्ये यथावदनुपूर्वशः ॥ २०।२०८ ॥