Śrīkoṣa
Chapter 20

Verse 20.210

पञ्चमो ऽञ्जलिमुद्रा च (स्यात्?) षष्ठमर्ध्यं तथैव च ।
पाद्यं तु सप्तमं कुर्यात् तथाचमनमष्टमम् ॥ २०।२१० ॥