Śrīkoṣa
Chapter 20

Verse 20.212

त्रयोदशश्चाचमनं गन्धश्चैव चतुर्दशः ।
पुष्पं पञ्चदशश्चैव षोडशो धूप एव च ॥ २०।२१२ ॥