Śrīkoṣa
Chapter 20

Verse 20.213

दीपः सप्तदशश्चैव मुद्राष्टादश उच्यते ।
हविरेकोनविंशश्च पानीयं विंशकस्तथा ॥ २०।२१३ ॥