Śrīkoṣa
Chapter 20

Verse 20.215

मुखवासः पञ्चविंशः षड्विंशो गेयमुच्यते ।
पुराणं सप्तविंशश्च नृत्तहोममतः परम् ॥ २०।२१५ ॥