Śrīkoṣa
Chapter 20

Verse 20.216

बलिभ्रमणमेकोनत्रिम्श अर्ध्यमतः परम् ।
पुष्पं वा मुनिशार्दूल दद्यादिच्छानुरूपतः ॥ २०।२१६ ॥