Śrīkoṣa
Chapter 20

Verse 20.221

दीपस्ततः परं विद्यात् चरुणस्तु (चरोश्चैव?) निवेदनम् ।
चतुर्दश्यञ्जलिमुद्रा प्रदक्षिणमतः परम् ॥ २०।२२१ ॥