Śrīkoṣa
Chapter 20

Verse 20.223

एकादशोपचाराणां क्रमं शृणु महामुने ।
आवाहनं तु प्रथमः द्वितीयश्चासनं भवेत् ॥ २०।२३३ ॥