Śrīkoṣa
Chapter 20

Verse 20.226

दशमस्तु निवेद्यं स्यादुद्वासनमतः परम् ।
मुख्यगौणक्रमेणैव विनियोगं ततः शृणु ॥ २०।२२६ ॥