Śrīkoṣa
Chapter 20

Verse 20.232

नारायणोपनिषदं द्वादशाक्षरमेव च ।
नारायणं ब्राह्मणं(?)वा अतो देवी(-वे?)ति वा पुनः ॥ २०।२३२ ॥