Śrīkoṣa
Chapter 20

Verse 20.234

एतेष्वन्यतमं वापि स्नपनं साधकः शुचिः ।
कुर्वन् स्वराष्ट्रमुद्धृत्य विष्णुलोकमवाप्नुयात् ॥ २०।२३४ ॥