Śrīkoṣa
Chapter 20

Verse 20.235

केवलं मूलमन्त्रेण पूजकः पुरुषोत्तम ।
आवाहनादिभिः सर्वैरुपचारैः समर्चयेत् ॥ २०।२३५ ॥