Śrīkoṣa
Chapter 20

Verse 20.238

केवलं पुष्पमात्रेण देवेशस्तृप्यते ऽत्र तु ।
सा पूजा सफलं याति वृद्धिकृत् ग्रामराज्योः ॥ २०।२३८ ॥