Śrīkoṣa
Chapter 20

Verse 20.240

द्विगुणं फलमाप्नोति नात्र कार्या विचारणा ।
एवं सम्पूजयेद्भक्त्या विष्णुं सकलमव्ययम् ॥ २०।२४० ॥