Śrīkoṣa
Chapter 20

Verse 20.241

इह लोके श्रियं प्राप्य परलोके तथैव च ।
सर्वान् कामानवाप्नोति सर्वयज्ञफलं भवेत् ॥ २०।२४१ ॥