Śrīkoṣa
Chapter 20

Verse 20.243

अर्घ्यादिमुखवासन्तं क्रमाद्देवाय कल्पयेत् ।
अर्घ्यं पाद्यं तथाचामः मधुपर्कः पुनश्च तत् ॥ २०।२४३ ॥