Śrīkoṣa
Chapter 20

Verse 20.244

ताम्बूलं गन्धपुष्पं च अक्षतो धूप एव च ।
दीपो ह्यञ्जलिमुद्रा तु निवेद्यं तु महामुने ॥ २०।२४४ ॥