Śrīkoṣa
Chapter 3

Verse 3.37

व्यपगच्छन्तु ते सर्वे सन्निधत्तां सदा हरिः ।
हत्युक्त्वा स्वप्नमाकाङ्क्षन् पश्चिमे शाययेन्निशि ॥ ३।३७ ॥