Śrīkoṣa
Chapter 20

Verse 20.245

पानीयाचमनीयं च मुखवासस्तथैव च ।
एवं क्रमो मुनिश्रेष्ठ तत्क्रमेणाथवार्चयेत् ॥ २०।२४५ ॥