Śrīkoṣa
Chapter 20

Verse 20.251

दापयेत्तु प्रयत्नेन साधकः परमार्थवित् ।
धूपं सुरभिणा व्याप्तं प्राप्तज्वालोच्छ्रितोज्ज्ञितम् ॥ २०।२५१ ॥