Śrīkoṣa
Chapter 20

Verse 20.253

धूपं तु दापयेद्गन्धं नासिकायां तु दक्षिणे ।
दद्याद्यथाक्रमं सर्वं वासुदेवाय भक्तितः ॥ २०।२५३ ॥