Śrīkoṣa
Chapter 3

Verse 3.38

शुभाशुभं निरीक्ष्यात्र स्वप्नाध्याये प्रकीर्तितम् ।
अदर्शने ऽपि गृह्णीयात् विपरीते निवर्तयेत् ॥ ३।३८ ॥