Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 20
Verse 20.255
Previous
Next
Original
दक्षिणेन करेणैव दद्याद्देवस्य पादयोः ।
मुष्टिमात्रं प्रदद्यात्तु त्रिवारेण (-रं च?) स्वविद्यया ॥ २०।२५५ ॥
Previous Verse
Next Verse