Śrīkoṣa
Chapter 20

Verse 20.255

दक्षिणेन करेणैव दद्याद्देवस्य पादयोः ।
मुष्टिमात्रं प्रदद्यात्तु त्रिवारेण (-रं च?) स्वविद्यया ॥ २०।२५५ ॥