Śrīkoṣa
Chapter 20

Verse 20.257

देवस्य वामनासौ च(-नासायां?) धूपं दद्यात् समाहितः ।
दक्षिणे देवदृक्पार्श्वे दीपं दद्यात्तु मन्त्रवित् ॥ २०।२५७ ॥