Śrīkoṣa
Chapter 20

Verse 20.258

त्रिमात्रकं तु मुद्राया दर्शनं दक्षिणादृशि ।
कपिलाज्येन संस्राव्य ह्यन्नसुक्तेन संस्पृशेत् ॥ २०।२५८ ॥