Śrīkoṣa
Chapter 20

Verse 20.260

पानीयाचमनीयं च मुखवासं तथैव च ।
एवं षोडशधा प्रोक्तं विशेषेणोपचारकम् ॥ २०।२६० ॥